The Sanskrit Reader Companion

Show Summary of Solutions

Input: parvataḥ vahnimān dhūmāt yaḥ yaḥ dhūmavān sa sa vahnimān yathā_mahānasaḥ tathā ca ayam vahnivyāpyadhūmavān ca ayam parvataḥ tasmāt tathā_dhūmavattvāt ca parvataḥ vahnimān

Sentence: पर्वतः वह्निमान् धूमात् यः यः धूमवान् स स वह्निमान् यथा महानसः तथा च अयम् वह्निव्याप्यधूमवान् च अयम् पर्वतः तस्मात् तथा धूमवत्त्वात् च पर्वतः वह्निमान्
पर्वतः वह्निमान् धूमात् यः यः धूमवान् वह्निमान् यथा महा नसः तथा अयम् वह्नि व्याप्य धूमवान् अयम् पर्वतः तस्मात् तथा धूमवत्त्वात् पर्वतः वह्निमान्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria